Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva / (1.2) Par.?
strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat // (1.3) Par.?
sa rājā rājamārgeṇa nṛnārīsaṃkulena ca / (2.1) Par.?
kathaṃcinniryayau dhīmān vepamānaḥ kṛtāñjaliḥ // (2.2) Par.?
sa vardhamānadvāreṇa niryayau gajasāhvayāt / (3.1) Par.?
visarjayāmāsa ca taṃ janaughaṃ sa muhur muhuḥ // (3.2) Par.?
vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ / (4.1) Par.?
saṃjayaśca mahāmātraḥ sūto gāvalgaṇistathā // (4.2) Par.?
kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham / (5.1) Par.?
dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire // (5.2) Par.?
nivṛtte pauravarge tu rājā sāntaḥpurastadā / (6.1) Par.?
dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ // (6.2) Par.?
so 'bravīnmātaraṃ kuntīm upetya bharatarṣabha / (7.1) Par.?
ahaṃ rājānam anviṣye bhavatī vinivartatām // (7.2) Par.?
vadhūparivṛtā rājñi nagaraṃ gantum arhasi / (8.1) Par.?
rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ // (8.2) Par.?
ityuktā dharmarājena bāṣpavyākulalocanā / (9.1) Par.?
jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha // (9.2) Par.?
sahadeve mahārāja mā pramādaṃ kṛthāḥ kvacit / (10.1) Par.?
eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā // (10.2) Par.?
karṇaṃ smarethāḥ satataṃ saṃgrāmeṣvapalāyinam / (11.1) Par.?
avakīrṇo hi sa mayā vīro duṣprajñayā tadā // (11.2) Par.?
āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka / (12.1) Par.?
yat sūryajam apaśyantyāḥ śatadhā na vidīryate // (12.2) Par.?
evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama / (13.1) Par.?
mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ / (13.2) Par.?
tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam // (13.3) Par.?
sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana / (14.1) Par.?
draupadyāśca priye nityaṃ sthātavyam arikarśana // (14.2) Par.?
bhīmasenārjunau caiva nakulaśca kurūdvaha / (15.1) Par.?
samādheyāstvayā vīra tvayyadya kuladhūr gatā // (15.2) Par.?
śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham / (16.1) Par.?
gāndhārīsahitā vatsye tāpasī malapaṅkinī // (16.2) Par.?
evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī / (17.1) Par.?
viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha // (17.2) Par.?
sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ / (18.1) Par.?
uvāca mātaraṃ dīnaścintāśokaparāyaṇaḥ // (18.2) Par.?
kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi / (19.1) Par.?
na tvām abhyanujānāmi prasādaṃ kartum arhasi // (19.2) Par.?
vyarocayaḥ purā hyasmān utsāhya priyadarśane / (20.1) Par.?
vidurāyā vacobhistvam asmānna tyaktum arhasi // (20.2) Par.?
nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā / (21.1) Par.?
tava prajñām upaśrutya vāsudevānnararṣabhāt // (21.2) Par.?
kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā / (22.1) Par.?
kṣatradharme sthitiṃ hyuktvā tasyāścalitum icchasi // (22.2) Par.?
asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm / (23.1) Par.?
kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me // (23.2) Par.?
iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī / (24.1) Par.?
jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt // (24.2) Par.?
yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam / (25.1) Par.?
prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ // (25.2) Par.?
kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam / (26.1) Par.?
kasya hetoḥ parityajya vanaṃ gantum abhīpsasi // (26.2) Par.?
vanāccāpi kim ānītā bhavatyā bālakā vayam / (27.1) Par.?
duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā // (27.2) Par.?
prasīda mātar mā gāstvaṃ vanam adya yaśasvini / (28.1) Par.?
śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām // (28.2) Par.?
iti sā niścitaivātha vanavāsakṛtakṣaṇā / (29.1) Par.?
lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ // (29.2) Par.?
draupadī cānvayācchvaśrūṃ viṣaṇṇavadanā tadā / (30.1) Par.?
vanavāsāya gacchantīṃ rudatī bhadrayā saha // (30.2) Par.?
sā putrān rudataḥ sarvānmuhur muhur avekṣatī / (31.1) Par.?
jagāmaiva mahāprājñā vanāya kṛtaniścayā // (31.2) Par.?
anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā / (32.1) Par.?
tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt // (32.2) Par.?
Duration=0.1028528213501 secs.