Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 2, 40, 3.2 cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī //
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 5, 38, 44.2 aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva //
MBh, 6, BhaGī 2, 7.1 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
MBh, 6, BhaGī 3, 29.1 prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu /
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 52, 2.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam /
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 89, 38.1 saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau /
MBh, 7, 122, 50.2 tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam //
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 8, 62, 9.2 duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ //
MBh, 9, 28, 75.2 yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat //
MBh, 12, 108, 21.2 kṛcchrāsvāpatsu saṃmūḍhān gaṇān uttārayanti te //
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 14, 48, 25.2 niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama //
Rāmāyaṇa
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Ay, 35, 2.2 rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat //
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Bodhicaryāvatāra
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
Divyāvadāna
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Harivaṃśa
HV, 5, 12.2 saṃmūḍhā na vidur nūnaṃ bhavanto māṃ viśeṣataḥ //
HV, 21, 35.1 te yadā sma susaṃmūḍhā rāgonmattā vidharmiṇaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
Liṅgapurāṇa
LiPur, 1, 45, 5.2 na vijānanti saṃmūḍhā māyayā tasya mohitāḥ //
LiPur, 1, 86, 10.2 puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ //
Matsyapurāṇa
MPur, 132, 2.2 trailokye bhayasaṃmūḍhe tamondhanvam upāgate //
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
Suśrutasaṃhitā
Su, Nid., 14, 8.1 pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 38.1 yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet /