Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāgavatapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 8.0 sūrya ātmā jagatas tasthuṣaś ceti //
Atharvaveda (Paippalāda)
AVP, 4, 2, 4.2 mahiṣaṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 7.2 samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVŚ, 13, 2, 35.2 āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.8 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
MS, 2, 1, 9, 38.1 mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ /
MS, 2, 7, 9, 3.2 tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan //
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 3, 16, 3, 1.1 yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ /
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
Taittirīyāraṇyaka
TĀ, 2, 13, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagataḥ tasthuṣaśceti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 42.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca svāhā //
VSM, 12, 20.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
VSM, 13, 46.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 2.3 te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta /
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 4.10 tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 2.0 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
Ṛgveda
ṚV, 1, 6, 1.1 yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ /
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 1, 72, 4.2 vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam //
ṚV, 1, 89, 5.1 tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam /
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 115, 1.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
ṚV, 2, 35, 14.1 asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam /
ṚV, 3, 8, 6.2 te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam //
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 56, 1.2 na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ //
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 5, 53, 2.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ /
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 7, 89, 4.1 apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram /
ṚV, 7, 101, 6.1 sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca /
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
Ṛgvedakhilāni
ṚVKh, 1, 2, 13.1 sadaṃ ekamekaṃ tasthuṣaḥ pañcatriṃśād daśaparam /
Buddhacarita
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
Mahābhārata
MBh, 2, 2, 9.5 āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 2, 10.3 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 30, 11.1 jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha /
MBh, 3, 3, 14.3 gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān //
MBh, 4, 7, 2.2 sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān //
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 126, 18.2 avākśirā dhyānaparo muhūrtam iva tasthivān //
MBh, 12, 126, 32.1 āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī /
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 278, 13.3 saṃraktanayano rājañ śūlam ādāya tasthivān //
MBh, 12, 304, 17.1 tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram /
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
Rāmāyaṇa
Rām, Utt, 10, 6.2 pañcavarṣasahasrāṇi pādenaikena tasthivān //
Saundarānanda
SaundĀ, 1, 44.1 vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu /
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
Matsyapurāṇa
MPur, 174, 15.1 varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān /
Meghadūta
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Viṣṇupurāṇa
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 18.2 saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
Kokilasaṃdeśa
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /