Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etad anyat stobhet // (1) Par.?
ṛcam evānyad gāyet // (2) Par.?
sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti // (3) Par.?
ṛgghi rathantaraṃ sāma bṛhat // (4) Par.?
yady u stobhed aṣṭāv evākṣarāṇi stobhet // (5) Par.?
tad dve vatsaṃ prati // (6) Par.?
svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya // (7) Par.?
yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt // (8) Par.?
atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante // (9) Par.?
pratihāre pratihāra udgāteḍeti brūyāt // (10) Par.?
paśavo vā iḍā āyatanaṃ rathantaram // (11) Par.?
āyatana eva tad etān paśūn pratiṣṭhāpayati // (12) Par.?
nasthuṣa iti brūyāt // (13) Par.?
yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt // (14) Par.?
atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti // (15) Par.?
bṛhadrathantare vyāvartayet // (16) Par.?
yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām // (17) Par.?
ho vā hā vai bṛhad o vā hā rathantaram // (18) Par.?
bṛhadrathantare evaitad vyāvartayati // (19) Par.?
vi pāpmanāvartate ya evaṃ veda // (20) Par.?
Duration=0.033116817474365 secs.