Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 17.1 tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe /
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
Mahābhārata
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
MBh, 1, 80, 10.7 bhuṅkṣva rājyaṃ sudīrghāyuḥ //
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 126, 16.2 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava /
MBh, 1, 145, 29.9 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini /
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 143, 8.2 ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam //
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 7, 112, 43.2 saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam /
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 13, 14, 193.2 kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam //
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 15, 22, 28.2 śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām //
Rāmāyaṇa
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 76, 6.2 tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya //
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 72, 14.2 araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
Matsyapurāṇa
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
Viṣṇupurāṇa
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
Bhāratamañjarī
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 13, 40.2 mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ //
BhāMañj, 13, 414.1 bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ /
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
Garuḍapurāṇa
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
Kathāsaritsāgara
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
Śukasaptati
Śusa, 5, 19.3 snāhi bhuṅkṣva /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /