Occurrences

Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Āryāsaptaśatī
Āyurvedadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī

Gopathabrāhmaṇa
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 34.0 yajamānam eva taj jīvayati //
Carakasaṃhitā
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Mahābhārata
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
Suśrutasaṃhitā
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Ka., 5, 75.1 saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
Rasendracūḍāmaṇi
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
Rasārṇava
RArṇ, 1, 19.1 mūrchito harati vyādhiṃ mṛto jīvayati svayam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.1 mūrchito harati vyādhīn mṛto jīvayati svayam /
Āryāsaptaśatī
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 27.1 mūrchito harate vyādhīn mṛto jīvayati svayam /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //