Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 62.1 doṣāḥ pravṛddhāḥ svaṃ liṅgaṃ darśayanti yathābalam /
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Lalitavistara
LalVis, 7, 68.3 pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma /
Mahābhārata
MBh, 6, 3, 1.3 anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ //
MBh, 11, 9, 13.2 darśayantīva tā ha sma yugānte lokasaṃkṣayam //
MBh, 12, 151, 28.2 śanaiḥ śanair mahārāja darśayanti sma te balam //
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 231, 10.2 indriyāṇi pṛthak tvarthānmanaso darśayantyuta //
Rāmāyaṇa
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ay, 108, 19.2 darśayanti hi duṣṭās te tyakṣyāma imam āśramam //
Rām, Ki, 29, 28.1 darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ /
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Yu, 67, 8.2 babhūvustāni liṅgāni vijayaṃ darśayanti ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
Suśrutasaṃhitā
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Utt., 61, 21.1 darśayanti vikārāṃstu viśvarūpānnisargataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
Garuḍapurāṇa
GarPur, 1, 109, 24.2 darśayantīha lokasya adātuḥ phalamīdṛśam //
Hitopadeśa
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 113.1 atathyāny api tathyāni darśayanti hi peśalāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
Śyainikaśāstra
Śyainikaśāstra, 6, 40.2 nirudyamāḥ kuñjamadhye darśayanti bhayānakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 51.1 tasyā vākyāvasāne tu svarūpaṃ darśayanti te /
SkPur (Rkh), Revākhaṇḍa, 169, 19.1 darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama /