Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka

Maitrāyaṇīsaṃhitā
MS, 2, 1, 10, 38.0 yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
Mahābhārata
MBh, 3, 46, 13.2 manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ //
MBh, 5, 50, 18.2 tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ //
MBh, 5, 51, 7.2 manyustasya kathaṃ śāmyenmandān prati ya utthitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 4.1 sa doṣāṇāṃ śame śāmyet sthāyyavaśyaṃ tu mṛtyave /
AHS, Nidānasthāna, 4, 11.1 jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakas tu saḥ /
AHS, Nidānasthāna, 13, 32.1 snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān /
AHS, Cikitsitasthāna, 2, 36.1 raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ /
AHS, Cikitsitasthāna, 6, 56.2 śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
Kumārasaṃbhava
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
Bhāratamañjarī
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
Garuḍapurāṇa
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
Tantrāloka
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //