Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Harṣacarita
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
Gopathabrāhmaṇa
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
Kauśikasūtra
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 6.0 na vidyotamāne na stanayati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 1.3 stanayan varṣann ugra rāvaṭ svāhā /
MS, 2, 7, 8, 4.26 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Mānavagṛhyasūtra
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 21.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 33.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
Ṛgveda
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 5, 54, 3.2 abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ //
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 6, 44, 12.1 ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā /
ṚV, 9, 19, 3.1 vṛṣā punāna āyuṣu stanayann adhi barhiṣi /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 45, 4.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 29.1 sa vajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayann udanvān /