Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
purovāta jinva rāvaṭ svāhā / (1.1) Par.?
vātavān varṣan bhīma rāvaṭ svāhā / (1.2) Par.?
stanayan varṣann ugra rāvaṭ svāhā / (1.3) Par.?
atirātraṃ vavarṣvān pūrta rāvaṭ svāhā / (1.4) Par.?
bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā / (1.5) Par.?
tapati varṣan virāḍ rāvaṭ svāhā / (1.6) Par.?
'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā / (1.7) Par.?
naśany avasphūrjan varṣan bhūta rāvaṭ svāhā / (1.8) Par.?
māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ / (1.9) Par.?
mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata / (1.10) Par.?
vṛṣṇo aśvasya saṃdānam asi / (1.11) Par.?
vṛṣṭyai tvopanahyāmi / (1.12) Par.?
devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta / (1.13) Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (1.14) Par.?
devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta / (2.1) Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (2.2) Par.?
devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta / (3.1) Par.?
divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata // (3.2) Par.?
divā cit tamaḥ kṛṇvanti parjanyenodavāhena / (4.1) Par.?
yat pṛthivīṃ vyundanti // (4.2) Par.?
āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ / (5.1) Par.?
pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ // (5.2) Par.?
udīrayatā marutaḥ samudrato divo vṛṣṭiṃ varṣayatā purīṣiṇaḥ / (6.1) Par.?
na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata // (6.2) Par.?
sṛjā vṛṣṭiṃ divaḥ / (7.1) Par.?
ādbhiḥ samudraṃ pṛṇa / (7.2) Par.?
ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata // (7.3) Par.?
Duration=0.10940194129944 secs.