Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Arthaśāstra
Carakasaṃhitā
Nyāyasūtra
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Nyāyabindu
Ratnaṭīkā
Saṃvitsiddhi
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Tantrāloka
Āyurvedadīpikā

Atharvaveda (Paippalāda)
AVP, 1, 67, 4.1 abhīśunā meyo 'stu viyāmenānumeyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 137, 2.1 abhīśunā meyā āsan vyāmenānumeyāḥ /
Arthaśāstra
ArthaŚ, 1, 9, 4.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 9, 7.1 karmasu kṛtenākṛtāvekṣaṇam anumeyam //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
Carakasaṃhitā
Ca, Śār., 1, 24.2 pañca karmānumeyāni yebhyo buddhiḥ pravartate //
Nyāyasūtra
NyāSū, 2, 1, 50.0 śabdaḥ anumānam arthasyānupalabdheḥ anumeyatvāt //
Saundarānanda
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
Daśakumāracarita
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
Nyāyabindu
NyāBi, 2, 3.0 tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
NyāBi, 2, 6.0 anumeyo 'tra jijñāsitaviśeṣo dharmī //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
Saṃvitsiddhi
SaṃSi, 1, 150.1 yathānumeyād vahnyāder anumānā vilakṣaṇāḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 46.2 tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
ViPur, 6, 1, 48.2 kaler vṛddhis tadā prājñair anumeyā dvijottama //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
Garuḍapurāṇa
GarPur, 1, 73, 12.2 tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ //
Hitopadeśa
Hitop, 4, 109.1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
Tantrāloka
TĀ, 1, 190.1 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //