Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Hitopadeśa

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 1.2 vidyayā saha martavyaṃ na cainām ūṣare vapet //
Buddhacarita
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
Mahābhārata
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 3, 280, 1.3 prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa //
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 4, 19, 28.2 abhāgyā yat tu jīvāmi martavye sati pāṇḍava //
MBh, 5, 184, 17.1 na ca rāmeṇa martavyaṃ kadācid api pārthiva /
MBh, 7, 67, 47.2 sarveṇāvaśyamartavyaṃ jātena saritāṃ vare //
MBh, 7, 128, 12.2 martavyam iti saṃcintya prāviśat tu dviṣadbalam //
MBh, 7, 165, 9.2 abhyadravata vegena martavyam iti niścitaḥ //
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 12, 149, 10.1 sarveṇa khalu martavyaṃ martyaloke prasūyatā /
MBh, 14, 68, 8.2 martavye sati jīvāmi hatasvastir akiṃcanā //
Manusmṛti
ManuS, 2, 113.1 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
Rāmāyaṇa
Rām, Su, 57, 13.1 rāvaṇād vinivṛttārthā martavyakṛtaniścayā /
Rām, Su, 63, 14.1 rāvaṇād vinivṛttārthā martavyakṛtaniścayā /
Rām, Yu, 95, 7.1 jetavyam iti kākutstho martavyam iti rāvaṇaḥ /
Agnipurāṇa
AgniPur, 7, 14.2 rāvaṇādapi martavyaṃ martavyaṃ rāghavādapi //
AgniPur, 7, 14.2 rāvaṇādapi martavyaṃ martavyaṃ rāghavādapi //
AgniPur, 7, 15.1 avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 5, 231.2 martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā //
Divyāvadāna
Divyāv, 11, 99.1 tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati //
Divyāv, 18, 64.1 sarvairevāsmābhirmartavyam //
Matsyapurāṇa
MPur, 140, 9.1 martavyakṛtabuddhīnāṃ jaye cāniścitātmanām /
Hitopadeśa
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /