Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Āyurvedadīpikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 12, 154, 19.2 samudrakalpaḥ sa naro na kadācana pūryate //
MBh, 13, 94, 29.3 samudrakalpaḥ puruṣo na kadācana pūryate //
Rāmāyaṇa
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 2.2 pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam //
AHS, Cikitsitasthāna, 11, 56.1 tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet /
AHS, Utt., 14, 3.2 śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt //
Divyāvadāna
Divyāv, 9, 84.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 93.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Kūrmapurāṇa
KūPur, 2, 43, 41.1 pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
Liṅgapurāṇa
LiPur, 1, 56, 17.2 amāvāsyāṃ tatastasyā antarā pūryate punaḥ //
Matsyapurāṇa
MPur, 123, 30.1 udayatīndau pūrve tu samudraḥ pūryate sadā /
MPur, 126, 73.1 amāvāsyāṃ tathā tasya antarā pūryate paraḥ /
Suśrutasaṃhitā
Su, Nid., 3, 23.1 jāgrataḥ svapataś caiva sa niḥsyandena pūryate /
Su, Nid., 3, 23.2 ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ //
Su, Nid., 3, 24.1 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Utt., 17, 72.1 pūryate śoṇitenākṣi sirāvedhādvisarpatā /
Viṣṇupurāṇa
ViPur, 1, 12, 34.1 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā /
Garuḍapurāṇa
GarPur, 1, 158, 3.1 pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam /
Hitopadeśa
Hitop, 2, 10.2 jalabindunipātena kramaśaḥ pūryate ghaṭaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
Haribhaktivilāsa
HBhVil, 5, 51.2 nāradas tv āha vimalenodakenaiva pūryate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //