Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Sāṃkhyakārikā
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā

Arthaśāstra
ArthaŚ, 1, 20, 23.2 nirgacched abhigacched vā mudrāsaṃkrāntabhūmikam //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
Mahābhārata
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 336, 42.1 barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam /
Rāmāyaṇa
Rām, Ār, 15, 13.1 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 6.2 dhruvaṃ drakṣyasi saṃkrāntā deśān rājanvataḥ prajāḥ //
BKŚS, 3, 3.2 kālindīhradasaṃkrāntāṃ lolām indukalām iva //
BKŚS, 7, 39.1 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ /
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Matsyapurāṇa
MPur, 116, 15.1 taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam /
MPur, 120, 21.1 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam /
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Bhāratamañjarī
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
Kathāsaritsāgara
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
Rasārṇava
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
Tantrāloka
TĀ, 3, 62.2 nimittena ghanenāstu saṃkrāntadayitākṛtiḥ //
TĀ, 16, 259.1 yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //