Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Harṣacarita
Bhāgavatapurāṇa

Ṛgveda
ṚV, 9, 108, 12.1 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ /
Mahābhārata
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 3, 226, 13.2 pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā //
MBh, 3, 294, 25.2 garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja //
MBh, 3, 294, 26.3 garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet //
MBh, 4, 2, 12.1 sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ /
MBh, 4, 58, 9.1 sa raśmibhir ivādityaḥ pratapan samare balī /
MBh, 4, 59, 37.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 5, 10, 15.2 taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa //
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 164, 20.1 svena sainyena sahitaḥ pratapañ śatruvāhinīm /
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 84, 1.2 bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ /
MBh, 6, 95, 33.2 saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 105, 28.1 ityuktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ /
MBh, 6, 108, 3.2 pratapantam anīkāni droṇaḥ putram abhāṣata //
MBh, 6, 113, 48.3 bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn //
MBh, 6, 115, 49.2 arciṣmān pratapaṃl lokān rathenottamatejasā /
MBh, 7, 32, 17.2 caranmadhyaṃdine sūryaḥ pratapann iva durdṛśaḥ //
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 40, 23.2 abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān //
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 7, 85, 27.2 gabhastaya ivārkasya pratapantaḥ samantataḥ //
MBh, 7, 121, 2.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 7, 128, 15.1 madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 8, 6, 32.1 yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā /
MBh, 9, 31, 36.2 udatiṣṭhata putraste pratapan raśmimān iva //
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 63, 16.1 pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu /
MBh, 12, 67, 28.1 vijayāyāśu niryāhi pratapan raśmimān iva /
MBh, 12, 217, 40.2 garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati //
MBh, 12, 220, 62.2 jvalantaḥ pratapantaśca kālena pratisaṃhṛtāḥ //
MBh, 13, 34, 15.1 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca /
MBh, 13, 58, 35.2 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca /
Rāmāyaṇa
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Harṣacarita
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 16.1 svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 22, 56.2 sūryavadvisṛjangṛhṇanpratapaṃśca bhuvo vasu //