Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7850
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śaravikṣatagātrastu pratyamitram avasthitam / (1.2) Par.?
abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt // (1.3) Par.?
diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam / (2.1) Par.?
niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam // (2.2) Par.?
yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ / (3.1) Par.?
kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ / (3.2) Par.?
jayonmattena bhīmaśca bahvabaddhaṃ prabhāṣatā // (3.3) Par.?
paravittāpahārasya krodhasyāpraśamasya ca / (4.1) Par.?
lobhasya jñānanāśasya drohasyātyāhitasya ca // (4.2) Par.?
pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām / (5.1) Par.?
tat tvām idam anuprāptaṃ tat kopād vai mahātmanām // (5.2) Par.?
sadyaścogram adharmasya phalaṃ prāpnuhi durmate / (6.1) Par.?
śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ // (6.2) Par.?
adyāham anṛṇastasya kopasya bhavitā raṇe / (7.1) Par.?
amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ // (7.2) Par.?
adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi / (8.1) Par.?
na hi me mokṣyase jīvan yadi notsṛjase raṇam // (8.2) Par.?
evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam / (9.1) Par.?
saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam // (9.2) Par.?
tasyorastūrṇam āsādya jatrudeśe vibhidya tam / (10.1) Par.?
athainaṃ pañcaviṃśatyā punaścaiva samarpayat // (10.2) Par.?
sa gāḍhaviddho vyathito rathopastha upāviśat / (11.1) Par.?
duḥśāsano mahārāja kaśmalaṃ cāviśanmahat // (11.2) Par.?
sārathistvaramāṇastu duḥśāsanam acetasam / (12.1) Par.?
raṇamadhyād apovāha saubhadraśarapīḍitam // (12.2) Par.?
pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam / (13.1) Par.?
pāñcālāḥ kekayāścaiva siṃhanādam athānadan // (13.2) Par.?
vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ / (14.1) Par.?
prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ // (14.2) Par.?
paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam / (15.1) Par.?
atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam // (15.2) Par.?
dharmamārutaśakrāṇām aśvinoḥ pratimāstathā / (16.1) Par.?
dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ // (16.2) Par.?
sātyakiścekitānaśca dhṛṣṭadyumnaśikhaṇḍinau / (17.1) Par.?
kekayā dhṛṣṭaketuśca matsyapāñcālasṛñjayāḥ // (17.2) Par.?
pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ / (18.1) Par.?
abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ // (18.2) Par.?
tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha / (19.1) Par.?
jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām // (19.2) Par.?
duryodhano mahārāja rādheyam idam abravīt / (20.1) Par.?
paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam // (20.2) Par.?
pratapantam ivādityaṃ nighnantaṃ śātravān raṇe / (21.1) Par.?
saubhadram udyatāstrātum abhidhāvanti pāṇḍavāḥ // (21.2) Par.?
tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam / (22.1) Par.?
abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava // (22.2) Par.?
tasya cānucarāṃstīkṣṇair vivyādha parameṣubhiḥ / (23.1) Par.?
avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire // (23.2) Par.?
abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ / (24.1) Par.?
avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ // (24.2) Par.?
taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe / (25.1) Par.?
ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān // (25.2) Par.?
tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām / (26.1) Par.?
saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan // (26.2) Par.?
so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān / (27.1) Par.?
samare śatrudurdharṣam abhimanyum apīḍayat // (27.2) Par.?
sa tathā pīḍyamānastu rādheyenāstravṛṣṭibhiḥ / (28.1) Par.?
samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata // (28.2) Par.?
tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ / (29.1) Par.?
chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat / (29.2) Par.?
sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat // (29.3) Par.?
tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ / (30.1) Par.?
saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam // (30.2) Par.?
tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ / (31.1) Par.?
vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ // (31.2) Par.?
Duration=0.12598514556885 secs.