Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 15.0 āghārāvāghāryājyabhāgau juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
Taittirīyasaṃhitā
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
Vārāhagṛhyasūtra
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 1.0 srucyam āghārya pratyākramya juhvā paśuṃ samanakti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 13.1 sa sruveṇa pūrvam āghāram āghāryāha /
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //