Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tata āha snāpayatainām iti // (1.1) Par.?
snātāyai vāsasī prayacchati / (2.1) Par.?
yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta / (2.2) Par.?
tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti // (2.3) Par.?
athaināṃ paridhāpayati / (3.1) Par.?
paridhatta dhatta vāsasaināṃ śatāyuṣīṃ kṛṇuta dīrgham āyuḥ / (3.2) Par.?
bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u / (3.3) Par.?
jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvatī / (3.4) Par.?
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti // (3.5) Par.?
parihitām abhimantrayate / (4.1) Par.?
parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvatī / (4.2) Par.?
śataṃ ca jīva śaradaḥ purūcīr vasūni cāryā vibhajāsi jīvatīti // (4.3) Par.?
athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe // (5.1) Par.?
tata etā āhutīr juhoti / (6.1) Par.?
bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā / (6.2) Par.?
yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti // (6.3) Par.?
jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti // (7.1) Par.?
Duration=0.052393913269043 secs.