Occurrences

Aitareyabrāhmaṇa
Vaikhānasagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Hitopadeśa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena vā kṛtānācchādya darbheṇa badhnīyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Arthaśāstra
ArthaŚ, 1, 17, 41.1 priyam ekaputraṃ badhnīyāt //
ArthaŚ, 10, 1, 16.1 senānivṛttam āyudhīyam aśāsanaṃ śūnyapālo badhnīyāt //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
Mahābhārata
MBh, 12, 86, 24.2 āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā //
MBh, 12, 258, 66.1 cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet /
Saundarānanda
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 29.2 subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ //
AHS, Sū., 29, 28.1 nidhāya yuktyā badhnīyāt paṭṭena susamāhitam /
AHS, Sū., 29, 62.1 badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu /
AHS, Sū., 29, 63.2 badhnīyācchithilasthāne vātaśleṣmodbhave samam //
AHS, Cikitsitasthāna, 15, 112.1 tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā /
AHS, Utt., 9, 7.2 ghṛtena siktam abhyaktaṃ badhnīyān madhusarpiṣā //
AHS, Utt., 11, 2.1 pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ /
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 26, 21.1 samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram /
AHS, Utt., 26, 23.1 syūtvā vellitabandhena badhnīyād ghanavāsasā /
AHS, Utt., 26, 27.2 badhnīyāt kośabandhena tato vraṇavad ācaret //
AHS, Utt., 36, 42.1 daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule /
Kātyāyanasmṛti
KātySmṛ, 1, 809.2 badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam //
Liṅgapurāṇa
LiPur, 2, 28, 41.2 badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 32.2 samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram //
Su, Cik., 2, 37.2 badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam //
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 27.2 sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak //
Su, Cik., 3, 31.2 sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ //
Su, Cik., 3, 34.2 badhnīyādāmatailena pariṣekaṃ ca kārayet //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 16, 25.2 pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā //
Su, Cik., 17, 33.2 mūle sūtreṇa badhnīyācchinne copacared vraṇam //
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Ka., 5, 3.2 daṃśasyopari badhnīyādariṣṭāścaturaṅgule //
Su, Ka., 5, 8.1 ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ /
Su, Utt., 15, 12.2 svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak //
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Hitopadeśa
Hitop, 2, 143.3 ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca vā //
Mātṛkābhedatantra
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Rasādhyāya
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
Rasārṇava
RArṇ, 4, 34.0 mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //
Ānandakanda
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 16, 3.2 ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye //
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 35.2 badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam //
ĀK, 1, 22, 38.2 badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate //
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 51.2 badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet //
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 26, 189.1 mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.3 tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 18.2 yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
Rasakāmadhenu
RKDh, 1, 1, 31.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /
RKDh, 1, 1, 203.1 mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /
Rasataraṅgiṇī
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /