Occurrences

Kauṣītakibrāhmaṇa
Mahābhārata
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Ānandakanda
Mugdhāvabodhinī

Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 32.0 evam evāpyatra stutyāyām //
Mahābhārata
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
Bodhicaryāvatāra
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
Liṅgapurāṇa
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 1, 106, 4.2 strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ //
Matsyapurāṇa
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
Garuḍapurāṇa
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
Ānandakanda
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //