Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 68, 9.44 tasya tad vacanaṃ śrutvā praruroda śakuntalā /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 8, 50, 12.2 samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ //
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 62, 64.2 putraśokābhisaṃtaptā gāndhārī praruroda ha //
MBh, 13, 12, 28.2 tacchrutvā tāpasī cāpi saṃtaptā praruroda ha //
MBh, 15, 45, 41.2 ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Ay, 16, 53.2 śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam //
Rām, Su, 64, 1.2 taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ //
Rām, Utt, 45, 21.2 nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam //
Harivaṃśa
HV, 3, 107.1 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha /
Viṣṇupurāṇa
ViPur, 1, 21, 38.2 sa pāṭyamāno vajreṇa prarurodātidāruṇam //
ViPur, 5, 6, 1.3 cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca //
Bhāratamañjarī
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /