Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
Atharvaveda (Paippalāda)
AVP, 1, 37, 3.2 tābhiḥ pari śrayāmahe tā no rakṣantu sarvataḥ /
AVP, 1, 37, 5.2 khīlān ayasmayān kṛṇve te no rakṣantu sarvataḥ /
AVP, 5, 4, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
AVP, 10, 2, 9.2 atandraṃ sarve rakṣantu rāṣṭraṃ te napavādyam //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 16, 11.1 viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 3, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 8, 1, 7.2 viśve devā abhi rakṣantu tveha //
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 14, 2, 7.2 tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 15.1 namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu /
Ṛgveda
ṚV, 8, 48, 5.2 te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ //
Mahābhārata
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 292, 15.1 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca /
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
Rāmāyaṇa
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 22, 5.1 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Yu, 4, 17.2 ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ //
Matsyapurāṇa
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
Bhāratamañjarī
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
Garuḍapurāṇa
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //