Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
Jaiminīyabrāhmaṇa
JB, 1, 84, 1.0 adhvaryuḥ prastaraṃ haran sarpati //
JB, 1, 86, 6.0 prastaraṃ harantaḥ sarpanti //
Kāṭhakasaṃhitā
KS, 20, 9, 54.0 tasmād akṣṇayāṅgāni paśavo haranto yanti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 40.0 samayāgniṃ haranti //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 23.0 taṃ harantaṃ nāntareṇa gaccheyuḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
Vaitānasūtra
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.7 tasmād etaddharan yajur japati /
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
Mahābhārata
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 5, 128, 48.2 pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ //
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 10, 8, 65.3 harantīṃ vividhān pretān pāśabaddhān vimūrdhajān //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 13, 61, 71.2 pūrvadattāṃ haran bhūmiṃ narakāyopagacchati //
Manusmṛti
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
Rāmāyaṇa
Rām, Ki, 6, 22.1 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Yu, 97, 18.2 rāvaṇasya haran prāṇān viveśa dharaṇītalam //
Saundarānanda
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
Amaruśataka
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 72.1 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila /
Kirātārjunīya
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kir, 16, 27.1 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī /
Kāvyālaṃkāra
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
Liṅgapurāṇa
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
Nāradasmṛti
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 2, 19, 33.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
NāSmṛ, 2, 19, 35.1 puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 36.2 madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran //
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
Viṣṇupurāṇa
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
Viṣṇusmṛti
ViSmṛ, 24, 41.2 sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 287.1 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 3, 2, 21.2 baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ //
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 19, 24.1 evamindre haratyaśvaṃ vainyayajñajighāṃsayā /
BhāgPur, 4, 20, 37.2 haranniva mano 'muṣya svadhāma pratyapadyata //
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
Bhāratamañjarī
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 7, 116.2 haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat //
BhāMañj, 7, 394.2 śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān //
BhāMañj, 13, 273.1 rājadeyaṃ harantaśca lajjante nijakarmasu /
Garuḍapurāṇa
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.3 prasahya kanyāṃ harato rākṣaso vidhirucyate //
Kathāsaritsāgara
KSS, 3, 1, 140.1 parasparavirodhena harantau tāṃ ca tatkṣaṇam /
Rājanighaṇṭu
RājNigh, Āmr, 141.2 vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 159, 17.1 mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /