Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya

Mahābhārata
MBh, 1, 57, 38.17 bhāryāṃ cintayamānasya manmathāgnir avardhata //
MBh, 1, 212, 1.76 iti cintayamānānāṃ pārtho duḥkham apānudat /
MBh, 3, 43, 2.1 tataś cintayamānasya guḍākeśasya dhīmataḥ /
MBh, 9, 62, 11.1 tasya cintayamānasya buddhiḥ samabhavat tadā /
Rāmāyaṇa
Rām, Bā, 4, 3.1 tasya cintayamānasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Ay, 56, 2.1 tasya cintayamānasya pratyabhāt karma duṣkṛtam /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Liṅgapurāṇa
LiPur, 1, 14, 3.1 tasya cintayamānasya putrakāmasya vai prabhoḥ /
Matsyapurāṇa
MPur, 168, 3.1 tasya cintayamānasya nirvāte saṃsthite'rṇave /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //