Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 5, 23.2 piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 8, 71.2 limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Cikitsitasthāna, 13, 6.2 limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ //
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Kalpasiddhisthāna, 2, 12.1 limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām /
AHS, Utt., 2, 17.2 rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau //
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 17, 11.1 vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet /
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 30, 12.2 limpet sarṣapavārtākīmūlābhyāṃ dhanvayāthavā //
AHS, Utt., 32, 9.1 śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ /
AHS, Utt., 34, 20.2 limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam //
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
Suśrutasaṃhitā
Su, Cik., 9, 20.1 tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva limpet /
Su, Cik., 20, 36.1 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca /
Su, Ka., 6, 4.1 anena dundubhiṃ limpet patākāṃ toraṇāni ca /
Rasaratnasamuccaya
RRS, 9, 35.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
RRS, 12, 27.1 mardayettena kalkena tāmrapātrodaraṃ limpet /
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
Rasaratnākara
RRĀ, Ras.kh., 4, 56.2 āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ //
RRĀ, Ras.kh., 7, 28.1 bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ /
RRĀ, Ras.kh., 7, 32.1 mardayitvā limpettena liṅgaṃ yāvatsamantataḥ /
RRĀ, Ras.kh., 8, 73.2 kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca //
RRĀ, Ras.kh., 8, 77.1 limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet /
RRĀ, V.kh., 11, 10.1 tatkalkena limped vastre yāvad aṅgulamātrakam /
RRĀ, V.kh., 11, 27.1 tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
RRĀ, V.kh., 13, 38.3 sarvato'ṅgulamānena vastramṛttikayā limpet //
Rasendracintāmaṇi
RCint, 6, 44.2 vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //
Rasendracūḍāmaṇi
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
Rasādhyāya
RAdhy, 1, 52.3 vastrāntāni mṛdā limpej jāritānīva bundhake //
RAdhy, 1, 53.2 kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //
RAdhy, 1, 66.2 sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
RAdhy, 1, 90.1 kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /
RAdhy, 1, 117.2 palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //
RAdhy, 1, 158.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //
RAdhy, 1, 164.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //
RAdhy, 1, 251.2 vastramṛttikayā limpet samagramapi kumpakam //
RAdhy, 1, 386.1 dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 103.2, 1.0 pippalīkarṣadvayamātreṇa niśāyāṃ lohapātraṃ limpet //
Ānandakanda
ĀK, 1, 4, 435.1 limpecca biḍayogena melayejjārayetkramāt /
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 23, 168.2 limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ //
ĀK, 1, 25, 45.2 liptvā limpetsitārkasya payasā śilayāpi ca //
ĀK, 1, 26, 127.2 bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //
ĀK, 2, 1, 67.2 sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //
ĀK, 2, 1, 84.1 sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /
ĀK, 2, 2, 16.1 piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
ĀK, 2, 3, 31.2 bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram //
ĀK, 2, 4, 42.2 atiprayatnāllimpet tāṃ yathā vārā na bhidyate //
ĀK, 2, 5, 29.1 tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ĀK, 2, 8, 115.1 mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.1 pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
Haribhaktivilāsa
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
Rasakāmadhenu
RKDh, 1, 1, 81.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
Rasasaṃketakalikā
RSK, 1, 21.1 saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /
Uḍḍāmareśvaratantra
UḍḍT, 5, 15.2 vāmapādaṃ striyo limpet sā tasya vaśagā bhavet //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /