Occurrences

Carakasaṃhitā
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.5 tatra sukumārataraṃ varṇayati /
Yājñavalkyasmṛti
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 2, 142.2, 1.0 athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
RRSṬīkā zu RRS, 3, 149, 1.0 athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti //
RRSṬīkā zu RRS, 4, 57.2, 1.0 atha vaiḍūryaṃ varṇayati vaidūryam iti //