Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 57, 27.2 pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām /
MBh, 1, 70, 25.2 nahuṣaḥ pālayāmāsa brahmakṣatram atho viśaḥ //
MBh, 1, 70, 29.2 sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ //
MBh, 1, 80, 5.2 yayātiḥ pālayāmāsa sākṣād indra ivāparaḥ //
MBh, 1, 96, 1.3 pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ /
MBh, 1, 200, 6.2 pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 3, 267, 16.2 jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ //
MBh, 4, 65, 17.2 putravat pālayāmāsa prajā dharmeṇa cābhibho //
MBh, 5, 18, 4.2 mudā paramayā yuktaḥ pālayāmāsa devarāṭ //
MBh, 6, 46, 54.1 jaghanaṃ pālayāmāsa virāṭaḥ saha kekayaiḥ /
MBh, 6, 104, 9.2 jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
MBh, 9, 46, 11.3 pālayāmāsa vidhinā yathā devāñ śatakratuḥ //
MBh, 12, 5, 7.1 pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ /
MBh, 12, 277, 47.2 mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ //
MBh, 12, 323, 4.2 pālayāmāsa pṛthivīṃ divam ākhaṇḍalo yathā //
MBh, 15, 14, 1.2 śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām /
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 14, 2.2 sa cāpi pālayāmāsa yathāvat tacca vettha ha //
Rāmāyaṇa
Rām, Bā, 50, 20.1 viśvamitro mahātejāḥ pālayāmāsa medinīm /
Agnipurāṇa
AgniPur, 2, 17.1 avadhīt vedamatsyādyān pālayāmāsa keśavaḥ /
AgniPur, 10, 33.2 sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
Kūrmapurāṇa
KūPur, 1, 1, 48.1 māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 16, 40.2 jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ //
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 22, 44.1 jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
Liṅgapurāṇa
LiPur, 1, 62, 3.3 uttānapādo rājā vai pālayāmāsa medinīm //
LiPur, 1, 64, 45.1 sā garbhaṃ pālayāmāsa kathaṃcinmunipuṅgavāḥ /
LiPur, 2, 5, 1.3 pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ //
LiPur, 2, 5, 47.1 pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ /
LiPur, 2, 5, 48.1 pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām /
LiPur, 2, 5, 51.1 aṃbarīṣo mahātejāḥ pālayāmāsa medinīm /
Matsyapurāṇa
MPur, 24, 55.2 pālayāmāsa sa mahīmīje ca vidhivanmakhaiḥ //
MPur, 34, 6.2 yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ //
Viṣṇupurāṇa
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 35.2 sunīthā pālayāmāsa vidyāyogena śocatī //
Garuḍapurāṇa
GarPur, 1, 142, 1.2 viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /
GarPur, 1, 142, 6.2 pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ //
GarPur, 1, 142, 15.2 rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 65.2 samprāpya sakalāṃ pṛthvīṃ pālayāmāsa pūrvavat //
GokPurS, 7, 52.2 dharmeṇa pālayāmāsa medinīṃ sa nṛpottamaḥ //