Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 168, 18.1 sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ /
MBh, 3, 108, 16.2 pūrayāmāsa vegena samudraṃ varuṇālayam //
MBh, 3, 281, 1.3 kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat //
MBh, 7, 1, 49.1 tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam /
MBh, 7, 7, 13.2 dyāvāpṛthivyor vivaraṃ pūrayāmāsa sarvataḥ //
MBh, 7, 18, 10.2 devadattaṃ mahāśaṅkhaṃ pūrayāmāsa pāṇḍavaḥ //
MBh, 7, 42, 6.2 tat khaṇḍaṃ pūrayāmāsa yad vyadārayad ārjuniḥ //
MBh, 7, 79, 13.2 sarvaśabdān atikramya pūrayāmāsa rodasī //
MBh, 7, 81, 23.2 śarair anekasāhasraiḥ pūrayāmāsa sarvataḥ //
MBh, 7, 83, 25.2 ākāśaṃ pūrayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 121, 42.2 siṃhanādena mahatā pūrayāmāsa rodasī //
MBh, 8, 3, 3.1 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ /
MBh, 8, 18, 60.1 śaṅkhaṃ ca pūrayāmāsa muhur muhur ariṃdamaḥ /
MBh, 8, 39, 3.1 tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ /
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 48, 4.2 pūrayāmāsa vidhivat tataḥ khyātaḥ śatakratuḥ //
MBh, 12, 141, 18.2 kṣaṇena pūrayāmāsa salilena vasuṃdharām //
Rāmāyaṇa
Rām, Bā, 66, 17.1 āropayitvā maurvīṃ ca pūrayāmāsa vīryavān /
Rām, Ay, 6, 8.2 ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ //
Rām, Ay, 110, 46.2 jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān //
Rām, Ār, 23, 21.2 teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam //
Rām, Ār, 25, 15.1 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ /
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Su, 1, 16.2 pṛthivīṃ pūrayāmāsa diśaścopavanāni ca //
Kūrmapurāṇa
KūPur, 1, 25, 16.2 bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā //
Matsyapurāṇa
MPur, 140, 31.2 vidyunmālī śaraśataiḥ pūrayāmāsa nandinam //
MPur, 150, 61.1 pūrayāmāsa vegena saṃchādya ravimaṇḍalam /
MPur, 150, 148.1 pūrayāmāsa gaganaṃ diśo vidiśa eva ca /
MPur, 150, 149.1 diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ /
MPur, 152, 20.2 vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ //
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
Kathāsaritsāgara
KSS, 4, 1, 60.1 pūrayāmāsa ca tathā ratnair jāmātaraṃ sa tam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 36.2 trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca //