Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasminvinihate daitye grasane lokanāyake / (1.1) Par.?
nirmaryādamayudhyanta hariṇā saha dānavāḥ // (1.2) Par.?
paṭṭiśairmuśalaiḥ pāśairgadābhiḥ kuṇapairapi / (2.1) Par.?
tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca // (2.2) Par.?
tānastrāndānavairmuktāṃścitrayodhī janārdanaḥ / (3.1) Par.?
ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ // (3.2) Par.?
tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ / (4.1) Par.?
astrāṇyādātumabhavannasamarthā yadā raṇe // (4.2) Par.?
tadā mṛtairgajairaśvairjanārdanamayodhayan / (5.1) Par.?
samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // (5.2) Par.?
bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat / (6.1) Par.?
uvāca ca garutmantaṃ tasminsutumule raṇe // (6.2) Par.?
garutmankaccidaśrāntastvamasminnapi sāmpratam / (7.1) Par.?
yadyaśrānto'si tadyāhi mathanasya rathaṃ prati // (7.2) Par.?
śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava / (8.1) Par.?
ityukto garuḍastena viṣṇunā prabhaviṣṇunā // (8.2) Par.?
āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam / (9.1) Par.?
daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam // (9.2) Par.?
jaghāna bhindipālena śitabāṇena vakṣasi / (10.1) Par.?
tatprahāram acintyaiva viṣṇustasminmahāhave // (10.2) Par.?
jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ / (11.1) Par.?
punardaśabhir aṣṭaistaṃ tatāḍa stanāntare // (11.2) Par.?
viddho marmasu daityendro haribāṇairakampata / (12.1) Par.?
sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā // (12.2) Par.?
jaghne janārdanaṃ cāpi parigheṇāgnivarcasā / (13.1) Par.?
viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat // (13.2) Par.?
tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ / (14.1) Par.?
mathanaṃ sarathaṃ roṣānniṣpipeṣātha roṣataḥ // (14.2) Par.?
sa papātātha daityendraḥ kṣayakāle'calo yathā / (15.1) Par.?
tasminnipatite bhūmau dānave vīryaśālini // (15.2) Par.?
avasādaṃ yayurdaityāḥ kardame kariṇo yathā / (16.1) Par.?
tatasteṣu vipanneṣu dānaveṣvatimāniṣu // (16.2) Par.?
prakopādraktanayano mahiṣo dānaveśvaraḥ / (17.1) Par.?
pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ // (17.2) Par.?
tīkṣṇadhāreṇa śūlena mahiṣo harimardayan / (18.1) Par.?
śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi // (18.2) Par.?
tato vyāvṛtya vadanaṃ mahācalaguhānibham / (19.1) Par.?
grastumaicchadraṇe daityaḥ sa garutmantamacyutam // (19.2) Par.?
athācyuto'pi vijñāya dānavasya cikīrṣitam / (20.1) Par.?
vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ // (20.2) Par.?
mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ / (21.1) Par.?
pidhāya vadanaṃ divyairdivyāstraparimantritaiḥ // (21.2) Par.?
sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ / (22.1) Par.?
parivartitakāyo'dhaḥ papāta na mamāra ca // (22.2) Par.?
mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ / (23.1) Par.?
mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi // (23.2) Par.?
yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā / (24.1) Par.?
uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam // (24.2) Par.?
tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ / (25.1) Par.?
saṃdaṣṭauṣṭhapuṭaḥ kopādbhrukuṭīkuṭilānanaḥ // (25.2) Par.?
nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam / (26.1) Par.?
sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān // (26.2) Par.?
sa citrayodhī dṛḍhamuṣṭipātastatastu viṣṇuṃ garuḍaṃ ca daityaḥ / (27.1) Par.?
bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // (27.2) Par.?
viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām / (28.1) Par.?
tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham // (28.2) Par.?
tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ / (29.1) Par.?
tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ // (29.2) Par.?
śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum / (30.1) Par.?
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ // (30.2) Par.?
sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ / (31.1) Par.?
tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ // (31.2) Par.?
kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ / (32.1) Par.?
vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si // (32.2) Par.?
jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum / (33.1) Par.?
gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // (33.2) Par.?
śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā / (34.1) Par.?
tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau // (34.2) Par.?
tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ / (35.1) Par.?
dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ / (35.2) Par.?
vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // (35.3) Par.?
atha saṃjñāmavāpyāśu garuḍo'pi sakeśavaḥ / (36.1) Par.?
parāṅmukho raṇāttasmāt palāyata mahājavaḥ // (36.2) Par.?
Duration=0.10683298110962 secs.