Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Bhāgavatapurāṇa
Gṛhastharatnākara
Sarvāṅgasundarā
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 6.5 iti nu kāmayamānaḥ /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
Kauśikasūtra
KauśS, 12, 3, 30.1 āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
Vasiṣṭhadharmasūtra
VasDhS, 1, 33.1 sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 13.0 hotary akāmayamāne 'dhvaryuḥ stutaśastrayor dohe yajamānaṃ vācayati //
Mahābhārata
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 13, 94, 30.2 kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 89.1 balāt kāmayamānasya niḥkāmāṃ kāṃcid aṅganām /
BKŚS, 28, 18.1 kiṃtu kāmayamānāpi kāmini kāmini priye /
Kāmasūtra
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
Kāvyādarśa
KāvĀ, 1, 63.1 kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham /
Matsyapurāṇa
MPur, 61, 27.1 tataḥ kāmayamānena mitreṇāhūya sorvaśī /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 32.2 madhye kāmayamānānām akāmeva visarpati //
BhāgPur, 4, 25, 12.2 kāmānkāmayamāno 'sau tasya tasyopapattaye //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //