Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Dhanurveda
Gorakṣaśataka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
Vasiṣṭhadharmasūtra
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
Ṛgvidhāna
ṚgVidh, 1, 2, 4.2 tapoyuktasya sidhyanti karmāṇi niyatātmanaḥ //
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
Carakasaṃhitā
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 1, 4, 37.2 manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām //
Ca, Cik., 2, 1, 51.2 sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ //
Mahābhārata
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 37, 5.2 sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam //
MBh, 3, 87, 10.3 tatrālpenaiva sidhyanti mānavās tapasā vibho //
MBh, 10, 2, 3.1 na hi daivena sidhyanti karmāṇyekena sattama /
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 25, 21.1 vipadyante samārambhāḥ sidhyantyapi ca daivataḥ /
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 94, 12.2 tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 12.1 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te /
MBh, 12, 232, 11.2 sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate //
MBh, 12, 266, 16.2 sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate //
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 64, 15.1 sidhyantyarthāḥ sadā tasya kāryāṇi vividhāni ca /
Rāmāyaṇa
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 60.2 granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca //
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
Harivaṃśa
HV, 5, 31.1 akṛṣṭapacyā pṛthivī sidhyanty annāni cintayā /
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Liṅgapurāṇa
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
Matsyapurāṇa
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
Suśrutasaṃhitā
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Cik., 8, 19.2 anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ //
Su, Cik., 22, 79.1 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ /
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 61, 23.2 tataḥ sidhyanti te sarve yogairanyaiśca sādhayet /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 14.2, 1.10 avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti /
Viṣṇupurāṇa
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
Bhāratamañjarī
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 13, 657.2 abhīpsitāni sahasā sidhyantīśvaraśāsanāt //
Hitopadeśa
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Rasaratnasamuccaya
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
Rasendracintāmaṇi
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
Rasendracūḍāmaṇi
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
Rasādhyāya
RAdhy, 1, 5.2 līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 334.2, 4.1 evaṃ gurūpadeśenāparāṇyapi hemakartṝṇi karmāṇi sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 6.0 tapovidhāneṣu kriyāḥ sidhyanti //
Rasārṇava
RArṇ, 1, 22.2 tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
Tantrāloka
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
Ānandakanda
ĀK, 1, 15, 139.1 yena rogā vinaśyanti sidhyanti ca manorathāḥ /
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
Dhanurveda
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
Gorakṣaśataka
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 18.1 vaiṣṇavā jñānasampannāste 'pi sidhyanti cāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 8.2 sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 24.2 saṃtuṣṭena prayuktena sidhyanti suvicārataḥ //
UḍḍT, 2, 64.1 tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /