Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ / (1.1) Par.?
svaṃ svaṃ gatau samutsāham āhustatra yathākramam // (1.2) Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / (2.1) Par.?
maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā // (2.2) Par.?
ābabhāṣe gajastatra plaveyaṃ daśayojanam / (3.1) Par.?
gavākṣo yojanānyāha gamiṣyāmīti viṃśatim // (3.2) Par.?
gavayo vānarastatra vānarāṃstān uvāca ha / (4.1) Par.?
triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ // (4.2) Par.?
śarabho vānarastatra vānarāṃstān uvāca ha / (5.1) Par.?
catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ // (5.2) Par.?
vānarāṃstu mahātejā abravīd gandhamādanaḥ / (6.1) Par.?
yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ // (6.2) Par.?
maindastu vānarastatra vānarāṃstān uvāca ha / (7.1) Par.?
yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe // (7.2) Par.?
tatastatra mahātejā dvividaḥ pratyabhāṣata / (8.1) Par.?
gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham // (8.2) Par.?
suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān / (9.1) Par.?
aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ // (9.2) Par.?
teṣāṃ kathayatāṃ tatra sarvāṃstān anumānya ca / (10.1) Par.?
tato vṛddhatamasteṣāṃ jāmbavān pratyabhāṣata // (10.2) Par.?
pūrvam asmākam apyāsīt kaścid gatiparākramaḥ / (11.1) Par.?
te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam // (11.2) Par.?
kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum / (12.1) Par.?
yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau // (12.2) Par.?
sāmprataṃ kālabhedena yā gatistāṃ nibodhata / (13.1) Par.?
navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ // (13.2) Par.?
tāṃśca sarvān hariśreṣṭhāñ jāmbavān punar abravīt / (14.1) Par.?
na khalvetāvad evāsīd gamane me parākramaḥ // (14.2) Par.?
mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ / (15.1) Par.?
pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ // (15.2) Par.?
sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ / (16.1) Par.?
yauvane ca tadāsīnme balam apratimaṃ paraiḥ // (16.2) Par.?
saṃpratyetāvatīṃ śaktiṃ gamane tarkayāmyaham / (17.1) Par.?
naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati // (17.2) Par.?
athottaram udārārtham abravīd aṅgadastadā / (18.1) Par.?
anumānya mahāprājño jāmbavantaṃ mahākapim // (18.2) Par.?
aham etad gamiṣyāmi yojanānāṃ śataṃ mahat / (19.1) Par.?
nivartane tu me śaktiḥ syānna veti na niścitam // (19.2) Par.?
tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ / (20.1) Par.?
jñāyate gamane śaktistava haryṛkṣasattama // (20.2) Par.?
kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate / (21.1) Par.?
yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum // (21.2) Par.?
na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana / (22.1) Par.?
bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama // (22.2) Par.?
bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ / (23.1) Par.?
svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa // (23.2) Par.?
tasmāt kalatravat tāta pratipālyaḥ sadā bhavān / (24.1) Par.?
api caitasya kāryasya bhavānmūlam ariṃdama // (24.2) Par.?
mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ / (25.1) Par.?
mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ // (25.2) Par.?
tad bhavān asyā kāryasya sādhane satyavikramaḥ / (26.1) Par.?
buddhivikramasampanno hetur atra paraṃtapaḥ // (26.2) Par.?
guruśca guruputraśca tvaṃ hi naḥ kapisattama / (27.1) Par.?
bhavantam āśritya vayaṃ samarthā hyarthasādhane // (27.2) Par.?
uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ / (28.1) Par.?
pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ // (28.2) Par.?
yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ / (29.1) Par.?
punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam // (29.2) Par.?
na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ / (30.1) Par.?
tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam // (30.2) Par.?
sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ / (31.1) Par.?
atītya tasya saṃdeśaṃ vināśo gamane bhavet // (31.2) Par.?
tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ / (32.1) Par.?
tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati // (32.2) Par.?
so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ / (33.1) Par.?
jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam // (33.2) Par.?
asya te vīra kāryasya na kiṃcit parihīyate / (34.1) Par.?
eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati // (34.2) Par.?
tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam / (35.1) Par.?
saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva // (35.2) Par.?
Duration=0.19053912162781 secs.