Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 27, 16.2 vālakhilyān upāgamya karmasiddhim apṛcchata /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 71, 10.2 ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 2, 22, 44.1 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ /
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 56, 12.1 tataḥ sūta upāgamya damayantyai nyavedayat /
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 113, 20.1 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 7, 16, 27.1 prajvālya kṛṣṇavartmānam upāgamya raṇe vratam /
MBh, 7, 149, 5.2 duryodhanam upāgamya prāha praharatāṃ varaḥ //
MBh, 11, 4, 5.1 yonidvāram upāgamya bahūn kleśān samṛcchati /
MBh, 12, 2, 9.2 droṇaṃ rahasyupāgamya karṇo vacanam abravīt //
MBh, 12, 2, 15.1 sa tu rāmam upāgamya śirasābhipraṇamya ca /
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 55, 18.3 vinītavad upāgamya tasthau saṃdarśane 'grataḥ //
MBh, 12, 151, 5.2 śalmaliṃ tam upāgamya kruddho vacanam abravīt //
MBh, 12, 162, 31.1 tasya kṣayam upāgamya tato bhikṣām ayācata /
MBh, 12, 192, 28.3 brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan //
MBh, 12, 256, 19.3 svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam //
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 12, 272, 32.1 tato bṛhaspatir dhīmān upāgamya śatakratum /
MBh, 12, 273, 19.2 pitāmaham upāgamya śirasā pratyapūjayat //
MBh, 13, 31, 23.1 sa tvāśramam upāgamya bharadvājasya dhīmataḥ /
MBh, 13, 112, 77.2 so 'pi mṛtyum upāgamya krauñcayonau prajāyate //
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 14, 6, 3.2 bṛhaspatim upāgamya vāgmī vacanam abravīt //
MBh, 14, 50, 23.1 dhyānayogād upāgamya prasannamatayaḥ sadā /
MBh, 14, 50, 24.1 dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ /
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 51, 39.2 vinītavad upāgamya vākyaṃ vākyaviśāradaḥ //
Rāmāyaṇa
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 32, 6.2 aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama //
Rām, Bā, 41, 14.1 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ /
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Ay, 95, 25.1 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
Rām, Ār, 16, 2.1 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 22, 4.1 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam /
Rām, Ki, 28, 8.3 harīśvaram upāgamya hanumān vākyam abravīt //
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 65, 5.1 tataḥ punar upāgamya virarāda bhṛśaṃ kila /
Rām, Yu, 4, 75.1 velāvanam upāgamya tataste haripuṃgavāḥ /
Rām, Yu, 6, 12.1 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā /
Rām, Yu, 58, 48.2 mahāpārśvam upāgamya tasthau tasyāgrato balī //
Rām, Yu, 61, 24.1 tato vṛddham upāgamya niyamenābhyavādayat /
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Utt, 16, 7.1 tataḥ pārśvam upāgamya bhavasyānucaro balī /
Rām, Utt, 32, 17.2 saṃnivṛttāvupāgamya rāvaṇaṃ tam athocatuḥ //
Rām, Utt, 45, 17.1 tato vāsam upāgamya gomatītīra āśrame /
Rām, Utt, 46, 3.1 tatastīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 99, 11.2 rāmavratam upāgamya rāghavaṃ samanuvratāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 17.1 tataḥ prātar upāgamya madhugandhādhivāsitam /
Liṅgapurāṇa
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
Matsyapurāṇa
MPur, 25, 14.2 ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
Skandapurāṇa
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 20, 26.2 svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //