Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā

Mahābhārata
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 57, 30.2 nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca /
MBh, 1, 77, 1.3 praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat //
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 152, 2.2 sāntvayāmāsa balavān samaye ca nyaveśayat //
MBh, 1, 168, 25.2 aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat //
MBh, 1, 203, 13.1 koṭiśaścāpi ratnāni tasyā gātre nyaveśayat /
MBh, 2, 19, 48.1 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat /
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 236, 7.3 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat //
MBh, 5, 149, 74.2 guptyartham api cādiśya balaṃ tatra nyaveśayat //
MBh, 12, 45, 4.2 cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat //
MBh, 16, 8, 68.2 vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat //
Rāmāyaṇa
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Liṅgapurāṇa
LiPur, 1, 62, 6.2 nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā //
Matsyapurāṇa
MPur, 31, 1.3 praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat //
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 43, 29.2 karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat //
Saṃvitsiddhi
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
Bhāratamañjarī
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
Kathāsaritsāgara
KSS, 1, 5, 120.2 alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat //
KSS, 1, 6, 105.2 nāmnā cakāra kālena rājye cainaṃ nyaveśayat //
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
Narmamālā
KṣNarm, 1, 50.2 utthāya harṣādālambya pāṇau pārśve nyaveśayat //