Occurrences

Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Mahācīnatantra
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 18.0 abhimṛśyārdhāḥ piṣṭvā nivānyādugdhe sakṛnmathita ekaśalākayā manthaḥ //
Mānavagṛhyasūtra
MānGS, 2, 1, 5.0 avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
Carakasaṃhitā
Ca, Sū., 3, 17.1 parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ /
Ca, Sū., 5, 23.2 piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām //
Ca, Cik., 3, 251.1 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak /
Ca, Cik., 4, 95.2 piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ //
Ca, Cik., 5, 91.1 nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca /
Ca, Cik., 5, 145.1 citrakaṃ madhukaṃ rāsnāṃ piṣṭvā karṣasamaṃ bhiṣak /
Ca, Cik., 2, 4, 11.1 piṣṭvā varāhamāṃsāni dattvā maricasaindhave /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 17.1 nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet /
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Śār., 2, 24.2 tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet //
AHS, Cikitsitasthāna, 1, 59.1 pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau /
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 150.2 piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā //
AHS, Cikitsitasthāna, 4, 11.1 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet /
AHS, Cikitsitasthāna, 8, 48.2 tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet //
AHS, Cikitsitasthāna, 8, 90.2 piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam //
AHS, Cikitsitasthāna, 21, 57.2 piṣṭvā vipācayet sarpir vātarogaharaṃ param //
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Utt., 6, 40.1 kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā /
AHS, Utt., 16, 49.1 triṃśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet /
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
AHS, Utt., 34, 31.1 piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam /
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 39, 169.2 piṣṭvāṣṭādaśasaṃguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyomayaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 71.2 rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ //
Divyāvadāna
Divyāv, 2, 471.0 yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ //
Liṅgapurāṇa
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 12, 28.1 mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet /
Su, Sū., 37, 16.1 arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api /
Su, Cik., 2, 44.2 jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 20, 34.2 ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām //
Su, Cik., 25, 33.2 piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena //
Su, Ka., 3, 12.1 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam /
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 17, 11.1 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam /
Su, Utt., 17, 13.2 śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam //
Su, Utt., 18, 102.1 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ /
Su, Utt., 18, 104.1 ājena payasā piṣṭvā tāmrapātraṃ pralepayet /
Su, Utt., 21, 35.2 gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet //
Su, Utt., 39, 286.2 yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā //
Su, Utt., 40, 92.2 āvāpya piṣṭvā dadhni yavāgūṃ sādhayeddravām //
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 58, 41.2 piṣṭvāthavā suśītena śālitaṇḍulavāriṇā //
Bhāratamañjarī
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 16, 6.1 tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
Mahācīnatantra
Mahācīnatantra, 7, 40.1 punaḥ śilātale piṣṭvā triṣu gandham pravartayet /
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
Rasahṛdayatantra
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
Rasamañjarī
RMañj, 3, 13.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //
RMañj, 3, 28.2 matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RMañj, 5, 40.1 bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /
RMañj, 5, 48.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
RMañj, 6, 38.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 6, 219.2 mahānimbasya bījāni piṣṭvā karṣamitāni ca //
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 309.1 piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /
RMañj, 9, 4.1 madhunā padmabījāni piṣṭvā nābhiṃ pralepayet /
RMañj, 9, 39.1 taṇḍulīyakamūlāni piṣṭvā taṇḍulavāriṇā /
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
Rasaprakāśasudhākara
RPSudh, 2, 97.1 khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 4, 90.1 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 5, 33.1 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /
Rasaratnasamuccaya
RRS, 2, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RRS, 2, 28.1 piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /
RRS, 2, 28.1 piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /
RRS, 2, 39.1 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 43.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 119.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 5, 182.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 12, 120.2 tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā //
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
RRS, 14, 16.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
RRS, 14, 44.1 ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet /
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 16, 43.1 dagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
RRS, 16, 106.2 vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu //
RRS, 16, 140.3 piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ //
RRS, 17, 4.3 kulatthakvāthatoyena piṣṭvā tadanupāyayet //
RRS, 17, 19.2 piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam //
RRS, 17, 20.1 kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
Rasaratnākara
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 30.2 harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //
RRĀ, R.kh., 3, 42.1 aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
RRĀ, R.kh., 5, 7.2 gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //
RRĀ, R.kh., 5, 11.2 ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 5, 38.2 gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //
RRĀ, R.kh., 5, 39.3 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 6, 28.2 matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 6, 33.2 vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 26.0 punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, R.kh., 7, 50.1 vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
RRĀ, R.kh., 7, 55.1 pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 14.2 piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 20.1 adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /
RRĀ, R.kh., 8, 28.1 taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 42.1 mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, R.kh., 8, 86.1 piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /
RRĀ, R.kh., 8, 90.2 arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //
RRĀ, R.kh., 8, 97.1 piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 8, 99.1 akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 3, 3.1 piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 21.1 strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 91.2 piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet //
RRĀ, Ras.kh., 4, 18.2 samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam //
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 6, 35.2 piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim //
RRĀ, Ras.kh., 6, 81.1 ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 19.1 piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 31.1 piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam /
RRĀ, Ras.kh., 7, 42.2 māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake //
RRĀ, Ras.kh., 7, 57.2 piṣṭvā vimardayettena liṅgaṃ māsamaharniśam //
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, V.kh., 2, 27.1 tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /
RRĀ, V.kh., 2, 35.1 kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 41.1 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 80.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
RRĀ, V.kh., 3, 110.1 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 3, 125.2 piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //
RRĀ, V.kh., 4, 90.3 sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 6, 37.1 palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 7, 76.2 piṣṭvā dināvadhi //
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 57.1 madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 118.4 tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 139.2 śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 5.3 piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //
RRĀ, V.kh., 9, 70.1 bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /
RRĀ, V.kh., 9, 74.2 vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //
RRĀ, V.kh., 10, 7.2 tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 13, 83.2 maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 45.2 amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //
RRĀ, V.kh., 17, 49.2 asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //
RRĀ, V.kh., 17, 62.2 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //
RRĀ, V.kh., 18, 11.2 strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
Rasendracintāmaṇi
RCint, 3, 17.2 samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 4, 23.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 5, 12.2 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //
RCint, 5, 14.2 gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //
RCint, 6, 9.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RCint, 6, 33.1 mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 6, 52.1 bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /
RCint, 6, 62.1 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
RCint, 7, 58.2 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
RCint, 7, 100.2 ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
RCint, 8, 38.2 rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //
RCint, 8, 166.2 piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //
Rasendracūḍāmaṇi
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 24.2 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //
RCūM, 10, 38.1 piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /
RCūM, 10, 38.1 piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 107.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RCūM, 14, 124.2 piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //
RCūM, 14, 124.2 piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //
Rasendrasārasaṃgraha
RSS, 1, 132.2 mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 227.1 amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca /
RSS, 1, 250.1 piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati /
RSS, 1, 282.1 bhujaṅgamam agastyaṃ ca piṣṭvā patraṃ pralepayet /
RSS, 1, 288.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet /
RSS, 1, 358.1 muktāphalāni śuddhāni khalle piṣṭvā puṭellaghu /
Rasādhyāya
RAdhy, 1, 241.1 piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /
RAdhy, 1, 305.1 catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
RAdhy, 1, 329.1 piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 365.1 śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /
RAdhy, 1, 385.1 caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /
RAdhy, 1, 390.2 saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //
RAdhy, 1, 393.2 yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //
RAdhy, 1, 417.1 tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 7.0 evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
Rasārṇava
RArṇ, 6, 22.1 agastyapuṣpatoyena piṣṭvā sūraṇakandake /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 6, 59.1 triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /
RArṇ, 6, 107.1 piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
Ānandakanda
ĀK, 1, 4, 21.1 samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet /
ĀK, 1, 4, 42.1 taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam /
ĀK, 1, 4, 120.2 tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ //
ĀK, 1, 4, 121.1 tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
ĀK, 1, 4, 184.1 piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ /
ĀK, 1, 4, 189.2 sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet //
ĀK, 1, 4, 191.1 stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam /
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 219.2 stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā //
ĀK, 1, 4, 221.1 amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 4, 233.1 tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet /
ĀK, 1, 4, 249.1 punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet /
ĀK, 1, 4, 316.2 tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet //
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 4, 443.2 taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet //
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 54.1 piṣṭvendravāruṇī caiṣā mūlāni mathitena vai /
ĀK, 1, 7, 57.1 piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
ĀK, 1, 7, 58.2 piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari //
ĀK, 1, 7, 101.2 ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari //
ĀK, 1, 7, 163.1 bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake /
ĀK, 1, 7, 166.2 piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ //
ĀK, 1, 9, 184.1 varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 15, 507.2 karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet //
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 91.2 piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet //
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ĀK, 1, 16, 95.1 garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham /
ĀK, 1, 16, 101.1 tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake /
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 74.2 kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet //
ĀK, 1, 23, 50.1 kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
ĀK, 1, 23, 144.2 śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca //
ĀK, 1, 23, 150.2 kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham //
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 160.1 divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ /
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 196.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 23, 204.1 arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet /
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 2, 1, 19.1 taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
ĀK, 2, 1, 35.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
ĀK, 2, 1, 37.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //
ĀK, 2, 1, 55.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //
ĀK, 2, 1, 100.1 punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
ĀK, 2, 1, 102.2 uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 147.2 tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 2, 1, 165.1 piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /
ĀK, 2, 1, 166.1 ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
ĀK, 2, 1, 166.2 matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //
ĀK, 2, 1, 171.2 vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 173.2 piṣṭvā sāmlāranālena peṭālīmūlajatvacam //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 2, 16.1 piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
ĀK, 2, 2, 23.2 piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 30.2 tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit //
ĀK, 2, 4, 23.2 piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ //
ĀK, 2, 4, 23.2 piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ //
ĀK, 2, 4, 24.1 mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
ĀK, 2, 6, 13.1 akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet /
ĀK, 2, 6, 27.1 jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 6, 27.2 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake //
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
ĀK, 2, 7, 34.1 piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 68.1 samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 78.2 tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam //
ĀK, 2, 8, 86.2 kulutthakodravaṃ piṣṭvā hayamūtre vilolayet //
ĀK, 2, 8, 94.2 kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet //
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
ĀK, 2, 8, 103.2 kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam //
ĀK, 2, 8, 105.2 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet //
ĀK, 2, 8, 107.2 piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca //
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
ĀK, 2, 8, 133.1 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /
Śyainikaśāstra
Śyainikaśāstra, 5, 77.2 bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 30.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
ŚdhSaṃh, 2, 11, 39.1 kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /
ŚdhSaṃh, 2, 11, 39.2 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //
ŚdhSaṃh, 2, 11, 51.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
ŚdhSaṃh, 2, 11, 81.1 matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /
ŚdhSaṃh, 2, 12, 17.1 piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /
ŚdhSaṃh, 2, 12, 62.2 svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //
ŚdhSaṃh, 2, 12, 101.1 ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /
ŚdhSaṃh, 2, 12, 111.1 piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /
ŚdhSaṃh, 2, 12, 150.2 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //
ŚdhSaṃh, 2, 12, 170.1 dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
ŚdhSaṃh, 2, 12, 191.2 sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //
ŚdhSaṃh, 2, 12, 206.2 mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.2 gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
Bhāvaprakāśa
BhPr, 7, 3, 61.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
BhPr, 7, 3, 75.2 piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //
BhPr, 7, 3, 85.2 kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //
BhPr, 7, 3, 86.1 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /
BhPr, 7, 3, 99.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
BhPr, 7, 3, 100.1 dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /
BhPr, 7, 3, 246.1 śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 chāgīkṣīreṇa ṭaṅkaṇaṃ piṣṭvā mukhaṃ rundhayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 10.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
MuA zu RHT, 19, 54.2, 1.0 anyaccāha piṣṭvetyādi //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 107.1 khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet /
RKDh, 1, 1, 235.1 āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /
RKDh, 1, 5, 14.2 somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 10.2 śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate //
RRSṬīkā zu RRS, 11, 71.2, 8.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
Rasasaṃketakalikā
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 32.1 piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet /
Rasārṇavakalpa
RAK, 1, 378.1 evaṃ saṃsādhya yatnena piṣṭvā taṇḍulaṣaṣṭibhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 67.1 piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā /
UḍḍT, 5, 18.2 piṣṭvā liptvā rajo yāṃ ca bhajet sā vaśyagā bhavet //
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 4.3 etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān //
UḍḍT, 11, 1.4 kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet /
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
Yogaratnākara
YRā, Dh., 109.2 jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet //
YRā, Dh., 110.1 svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
YRā, Dh., 128.2 piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ //
YRā, Dh., 128.2 piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ //
YRā, Dh., 136.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
YRā, Dh., 306.2 matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /