Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 3, 240, 39.2 ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa //
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 12, 326, 72.2 ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //
Rāmāyaṇa
Rām, Ay, 73, 9.2 ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt //
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ki, 6, 4.2 ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā //
Rām, Ki, 6, 10.2 ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi //
Rām, Su, 1, 38.2 baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam //
Rām, Su, 1, 39.2 ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām //
Rām, Yu, 4, 5.2 nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm //
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Kūrmapurāṇa
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //