Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ / (1.1) Par.?
ukto na pratijagrāha martukāma ivauṣadham // (1.2) Par.?
taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ / (2.1) Par.?
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // (2.2) Par.?
yat kilaitad ayuktārthaṃ mārīca mayi kathyate / (3.1) Par.?
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // (3.2) Par.?
tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge / (4.1) Par.?
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // (4.2) Par.?
yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā / (5.1) Par.?
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // (5.2) Par.?
avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ / (6.1) Par.?
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // (6.2) Par.?
evaṃ me niścitā buddhir hṛdi mārīca vartate / (7.1) Par.?
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // (7.2) Par.?
doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi / (8.1) Par.?
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye // (8.2) Par.?
saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā / (9.1) Par.?
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // (9.2) Par.?
vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam / (10.1) Par.?
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // (10.2) Par.?
sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate / (11.1) Par.?
nābhinandati tad rājā mānārho mānavarjitam // (11.2) Par.?
pañcarūpāṇi rājāno dhārayanty amitaujasaḥ / (12.1) Par.?
agner indrasya somasya yamasya varuṇasya ca / (12.2) Par.?
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // (12.3) Par.?
tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ / (13.1) Par.?
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // (13.2) Par.?
abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam / (14.1) Par.?
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa / (14.2) Par.?
asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi // (14.3) Par.?
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / (15.1) Par.?
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // (15.2) Par.?
tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā / (16.1) Par.?
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // (16.2) Par.?
apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham / (17.1) Par.?
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // (17.2) Par.?
evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa / (18.1) Par.?
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // (18.2) Par.?
gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye / (19.1) Par.?
prāpya sītām ayuddhena vañcayitvā tu rāghavam / (19.2) Par.?
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // (19.3) Par.?
etat kāryam avaśyaṃ me balād api kariṣyasi / (20.1) Par.?
rājño hi pratikūlastho na jātu sukham edhate // (20.2) Par.?
āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya / (21.1) Par.?
etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam // (21.2) Par.?
Duration=0.1024329662323 secs.