Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 3, 189, 15.2 dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham //
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 12, 124, 69.2 etat kathitavān putre dhṛtarāṣṭro narādhipa /
MBh, 12, 340, 11.2 kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu //
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
Rāmāyaṇa
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 12, 39.1 atrāntare kathitavān ākhyānaṃ marubhūtikaḥ /
BKŚS, 18, 208.1 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ /
BKŚS, 22, 20.2 buddhavarmasakhitvaṃ ca tasyai kathitavān asau //
BKŚS, 22, 228.1 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau /
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 7.1 dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
Matsyapurāṇa
MPur, 103, 15.1 dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam /
Kathāsaritsāgara
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //