Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 18, 4, 30.1 kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Jaiminīyabrāhmaṇa
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
Kāṭhakasaṃhitā
KS, 15, 5, 2.0 śvetāṃ śvetavatsāṃ duhanti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 1.0 dve duhanty agnihotrāya //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 5.0 yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate //
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 6, 6, 5.0 atha śvetāṃ śvetavatsāṃ duhanti //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
Taittirīyasaṃhitā
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 3.1 śvetāṃ śvetavatsām āmastye dṛtau duhanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
Ṛgveda
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 3, 36, 7.2 aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ //
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 9, 34, 3.2 duhanti śakmanā payaḥ //
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
Mahābhārata
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 58, 20.1 phenapāṃśca tathā vatsān na duhanti sma mānavāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 19, 35.2 puṃsām upāsitās tāta yathākāmaṃ duhanti hi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 5-7, 72.0 gharma evaṃ gha [... au1 letterausjhjh] gām duhanti //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 75.0 ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 8.1 dohena gāṃ duhanti saptā daśabhir ātmanvat /