Occurrences

Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Ānandakanda
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 115, 28.62 rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan /
MBh, 6, 61, 68.2 dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ //
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
Rāmāyaṇa
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ki, 24, 43.1 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Utt, 9, 7.2 kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 23, 4.2 sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 8.1 trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya /
Agnipurāṇa
AgniPur, 14, 27.3 rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān //
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
Kūrmapurāṇa
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
Liṅgapurāṇa
LiPur, 1, 24, 19.2 prāpya yogaṃ tathā dhyānaṃ sthāpya brahma ca bhūtale //
LiPur, 1, 47, 22.1 sarvātmanātmani sthāpya paramātmānamīśvaram /
LiPur, 1, 74, 22.1 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham /
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
LiPur, 2, 21, 59.1 sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
LiPur, 2, 26, 9.2 nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā //
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 27, 52.2 aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet //
LiPur, 2, 27, 58.1 vitteśānilayormadhye īśitvaṃ sthāpya pūjayet /
LiPur, 2, 27, 58.2 vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet //
LiPur, 2, 27, 62.2 pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet //
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 48, 33.1 teṣāmapi ca gāyatrīṃ kṛtvā sthāpya ca pūjayet /
Matsyapurāṇa
MPur, 17, 15.1 pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam /
MPur, 93, 4.2 grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet //
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
Nāradasmṛti
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 16.1 evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam /
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
Garuḍapurāṇa
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 145, 38.1 rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam /
Rasahṛdayatantra
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
Rasaratnasamuccaya
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
Rasaratnākara
RRĀ, R.kh., 9, 33.1 tindūphalasya majjābhirliptvā sthāpyātape khare /
Skandapurāṇa
SkPur, 8, 26.2 maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
Ānandakanda
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
Abhinavacintāmaṇi
ACint, 2, 21.1 khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 6.2 bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 5, 12.2, 13.0 evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 81.2 svāntarhṛtkamale sthāpya dhyāyate parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
Sātvatatantra
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /