Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Rasendracintāmaṇi
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 1, 7, 11.0 sa etam odanam abhaktam apaśyat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Kāṭhakasaṃhitā
KS, 7, 15, 22.0 abhaktartur vai puruṣaḥ //
Taittirīyasaṃhitā
TS, 1, 7, 3, 17.1 sa etam anvāhāryam abhaktam apaśyat //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
Ṛgveda
ṚV, 1, 24, 5.1 bhagabhaktasya te vayam ud aśema tavāvasā /
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 3, 30, 7.1 yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ /
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 112, 10.2 raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān //
Avadānaśataka
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
Mahābhārata
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 72, 5.1 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi /
MBh, 1, 72, 11.2 na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam //
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 212, 1.454 bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi /
MBh, 3, 286, 1.2 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate /
Rāmāyaṇa
Rām, Bā, 53, 4.2 yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Cikitsitasthāna, 8, 53.2 prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 97.2 sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti //
Divyāvadāna
Divyāv, 7, 157.0 asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya //
Divyāv, 10, 29.1 asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya //
Kātyāyanasmṛti
KātySmṛ, 1, 364.2 vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ //
Kūrmapurāṇa
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
Liṅgapurāṇa
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
Matsyapurāṇa
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 26, 5.1 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi /
MPur, 26, 11.2 na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam //
MPur, 132, 28.2 bhaktānukampine nityaṃ diśate yanmanogatam //
Suśrutasaṃhitā
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Sūryasiddhānta
SūrSiddh, 1, 67.1 iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam /
SūrSiddh, 2, 31.1 liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām /
Yājñavalkyasmṛti
YāSmṛ, 2, 276.1 bhaktāvakāśāgnyudakamantropakaraṇavyayān /
Śatakatraya
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Garuḍapurāṇa
GarPur, 1, 142, 14.2 āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā //
Rasendracintāmaṇi
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /