Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rasāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto medhāyuṣkāmīyaṃ rasāyanacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Rezept
medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati / (3.1) Par.?
kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati / (3.2) Par.?
eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat // (3.3) Par.?
Rezept
hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti / (4.1) Par.?
Rezept
trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta / (4.2) Par.?
bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati // (4.3) Par.?
Rezept
hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati // (5.1) Par.?
Rezept
brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti // (6.1) Par.?
Rezept
hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati / (7.1) Par.?
Rezept
dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca // (7.2) Par.?
vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti // (8.1) Par.?
āyuṣkāmarasāyana
ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam / (9.1) Par.?
mantrauṣadhasamāyuktaṃ saṃvatsaraphalapradam // (9.2) Par.?
bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ / (10.1) Par.?
śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine // (10.2) Par.?
sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param / (11.1) Par.?
tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine // (11.2) Par.?
prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ / (12.1) Par.?
daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet // (12.2) Par.?
hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam / (13.1) Par.?
amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam // (13.2) Par.?
suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ / (14.1) Par.?
gavyena payasā pītam alakṣmīṃ pratiṣedhayet // (14.2) Par.?
nīlotpaladalakvātho gavyena payasā śṛtaḥ / (15.1) Par.?
sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ // (15.2) Par.?
gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam / (16.1) Par.?
pītaṃ śatasahasrābhihutaṃ yuktarathaṃ smṛtam // (16.2) Par.?
vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam / (17.1) Par.?
medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam // (17.2) Par.?
Rezept
vāsāmūlatulākvāthe tailam āvāpya sādhitam / (18.1) Par.?
hutvā sahasram aśnīyān medhyam āyuṣyam ucyate // (18.2) Par.?
yāvakāṃstāvakān khādedabhibhūya yavāṃstathā / (19.1) Par.?
pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet // (19.2) Par.?
madhvāmalakacūrṇāni suvarṇamiti ca trayam / (20.1) Par.?
prāśyāriṣṭagṛhīto 'pi mucyate prāṇasaṃśayāt // (20.2) Par.?
Rezept
śatāvarīghṛtaṃ samyagupayuktaṃ dine dine / (21.1) Par.?
sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe // (21.2) Par.?
gocandanā mohanikā madhukaṃ mākṣikaṃ madhu / (22.1) Par.?
suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā // (22.2) Par.?
padmanīlotpalakvāthe yaṣṭīmadhukasaṃyute / (23.1) Par.?
sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet // (23.2) Par.?
payaścānupibet siddhaṃ teṣām eva samudbhave / (24.1) Par.?
alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca // (24.2) Par.?
yatra nodīrito mantro yogeṣveteṣu sādhane / (25.1) Par.?
śabditā tatra sarvatra gāyatrī tripadā bhavet // (25.2) Par.?
pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam / (26.1) Par.?
kuryurnāgabalaṃ cāpi manuṣyam amaropamam // (26.2) Par.?
satatādhyayanaṃ vādaḥ paratantrāvalokanam / (27.1) Par.?
tadvidyācāryasevā ca buddhimedhākaro guṇaḥ // (27.2) Par.?
āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam / (28.1) Par.?
brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam // (28.2) Par.?
Duration=0.15233588218689 secs.