Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 212, 1.66 bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya /
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 12, 297, 20.1 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya /
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 13, 32, 33.2 samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi //
MBh, 13, 80, 45.2 pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya //
Kūrmapurāṇa
KūPur, 1, 21, 33.2 mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram //
Liṅgapurāṇa
LiPur, 1, 29, 48.2 tasmādatithaye dattvā ātmānamapi pūjaya //
Bhāratamañjarī
BhāMañj, 13, 1762.1 putra sarvaprayatnena pūjaya brāhmaṇānsadā /
Kathāsaritsāgara
KSS, 3, 6, 56.1 tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
KSS, 3, 6, 100.2 herambe 'narcite tasmāt pūjayainaṃ varārthinī //
Śukasaptati
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 49.1 taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ /