Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9350
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet / (1.2) Par.?
pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān / (2.2) Par.?
dhārayanti prajāścemāḥ payasā haviṣā tathā // (2.3) Par.?
na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama / (3.1) Par.?
etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ // (3.2) Par.?
devānām upariṣṭācca gāvaḥ prativasanti vai / (4.1) Par.?
dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ // (4.2) Par.?
māndhātā yauvanāśvaśca yayātir nahuṣastathā / (5.1) Par.?
gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ / (5.2) Par.?
gatāḥ paramakaṃ sthānaṃ devair api sudurlabham // (5.3) Par.?
api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha // (6.1) Par.?
ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ / (7.1) Par.?
abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ / (7.2) Par.?
pitaraṃ paripapraccha dṛṣṭalokaparāvaram // (7.3) Par.?
ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate / (8.1) Par.?
kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ // (8.2) Par.?
kena devāḥ pavitreṇa svargam aśnanti vā vibho / (9.1) Par.?
kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ // (9.2) Par.?
dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param / (10.1) Par.?
pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha // (10.2) Par.?
etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit / (11.1) Par.?
putrāyākathayat sarvaṃ tattvena bharatarṣabha // (11.2) Par.?
vyāsa uvāca / (12.1) Par.?
gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam / (12.2) Par.?
gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca // (12.3) Par.?
pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ / (13.1) Par.?
śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam // (13.2) Par.?
tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha / (14.1) Par.?
īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ // (14.2) Par.?
tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅ manogatam / (15.1) Par.?
nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka // (15.2) Par.?
brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ / (16.1) Par.?
puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ / (16.2) Par.?
gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate // (16.3) Par.?
ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ / (17.1) Par.?
te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te / (17.2) Par.?
gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha // (17.3) Par.?
yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ / (18.1) Par.?
puṣpāṇi ca sugandhīni divyāni dvijasattama // (18.2) Par.?
sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā / (19.1) Par.?
sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā // (19.2) Par.?
raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ / (20.1) Par.?
taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ // (20.2) Par.?
mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ / (21.1) Par.?
nīlotpalavimiśraiśca sarobhir bahupaṅkajaiḥ // (21.2) Par.?
karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ / (22.1) Par.?
saṃtānakavanaiḥ phullair vṛkṣaiśca samalaṃkṛtāḥ // (22.2) Par.?
nirmalābhiśca muktābhir maṇibhiśca mahādhanaiḥ / (23.1) Par.?
uddhūtapulināstatra jātarūpaiśca nimnagāḥ // (23.2) Par.?
sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ / (24.1) Par.?
jātarūpamayaiścānyair hutāśanasamaprabhaiḥ // (24.2) Par.?
sauvarṇagirayastatra maṇiratnaśiloccayāḥ / (25.1) Par.?
sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ // (25.2) Par.?
nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ / (26.1) Par.?
divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha // (26.2) Par.?
ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira / (27.1) Par.?
sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ // (27.2) Par.?
vimāneṣu vicitreṣu ramaṇīyeṣu bhārata / (28.1) Par.?
modante puṇyakarmāṇo viharanto yaśasvinaḥ // (28.2) Par.?
upakrīḍanti tān rājañśubhāścāpsarasāṃ gaṇāḥ / (29.1) Par.?
etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira // (29.2) Par.?
yāsām adhipatiḥ pūṣā māruto balavān balī / (30.1) Par.?
aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ // (30.2) Par.?
surūpā bahurūpāśca viśvarūpāśca mātaraḥ / (31.1) Par.?
prājāpatyā iti brahmañjapennityaṃ yatavrataḥ // (31.2) Par.?
gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ / (32.1) Par.?
tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān // (32.2) Par.?
na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ / (33.1) Par.?
arcayeta sadā caiva namaskāraiśca pūjayet / (33.2) Par.?
dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute // (33.3) Par.?
yena devāḥ pavitreṇa bhuñjate lokam uttamam / (34.1) Par.?
yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet // (34.2) Par.?
ghṛtena juhuyād agniṃ ghṛtena svasti vācayet / (35.1) Par.?
ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute // (35.2) Par.?
tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ / (36.1) Par.?
gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet / (36.2) Par.?
tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham // (36.3) Par.?
nirhṛtaiśca yavair gobhir māsaṃ prasṛtayāvakaḥ / (37.1) Par.?
brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati // (37.2) Par.?
parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam / (38.1) Par.?
devatvam api ca prāptāḥ saṃsiddhāśca mahābalāḥ // (38.2) Par.?
gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat / (39.1) Par.?
tāśca dattvā dvijātibhyo naraḥ svargam upāśnute // (39.2) Par.?
gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet / (40.1) Par.?
pūtābhir adbhir ācamya śucir bhavati nirmalaḥ // (40.2) Par.?
agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi / (41.1) Par.?
vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ // (41.2) Par.?
adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām / (42.1) Par.?
trirātropoṣitaḥ śrutvā gomatīṃ labhate varam // (42.2) Par.?
putrakāmaśca labhate putraṃ dhanam athāpi ca / (43.1) Par.?
patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ / (43.2) Par.?
gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ // (43.3) Par.?
evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ / (44.1) Par.?
rohiṇya iti jānīhi naitābhyo vidyate param // (44.2) Par.?
ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā / (45.1) Par.?
pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya // (45.2) Par.?
Duration=0.26709914207458 secs.