Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita

Atharvaprāyaścittāni
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 4, 16.2 āyuś ca tasya bhūtiṃ ca yajamānaṃ ca vardhayeti //
Atharvaveda (Paippalāda)
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
AVP, 12, 19, 4.2 apānam asya prāṇaṃ cāgne vardhaya jīvase //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 29, 1.2 tenāsmān brahmaṇaspate 'bhi rāṣṭrāya vardhaya //
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 3, 20, 5.1 tvaṃ no agne agnibhir brahma yajñaṃ vardhaya /
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 6, 3, 3.2 apāṃ napād abhihrutī gayasya cid deva tvaṣṭar vardhaya sarvatātaye //
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
Jaiminīyabrāhmaṇa
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
Kauśikasūtra
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 5, 1, 8.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 6, 1, 5.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.6 athā no vardhayā rayim /
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
Vaitānasūtra
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 12, 52.2 taṃ jānann agna ārohāthā no vardhayā rayim //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 12.1 devatā vardhaya tvam ity anuṣajet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
Ṛgveda
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 125, 3.2 aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ //
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 8, 6, 32.2 uta pra vardhayā matim //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 9, 40, 5.2 jaritur vardhayā giraḥ //
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
Mahābhārata
MBh, 1, 199, 25.63 tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya /
Rāmāyaṇa
Rām, Utt, 96, 4.2 jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava //
Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //