Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 13.3 evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api śodhayet //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 3.0 snātvāgāraṃ yathoktaṃ śodhayet //
Vasiṣṭhadharmasūtra
VasDhS, 27, 13.2 ekarātropavāsaś ca śvapākam api śodhayet //
Arthaśāstra
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 4, 28.1 navenānavaṃ śodhayet //
ArthaŚ, 2, 13, 6.1 tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet //
ArthaŚ, 2, 13, 13.1 tatsīsacaturbhāgena śodhayet //
ArthaŚ, 2, 15, 23.1 navena cānavaṃ śodhayet //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
Carakasaṃhitā
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Manusmṛti
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 30.1 śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam /
AHS, Sū., 18, 53.1 saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet /
AHS, Sū., 26, 19.2 dantalekhanakaṃ tena śodhayed dantaśarkarām //
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 13, 29.2 śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake //
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Utt., 22, 39.1 vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
Kātyāyanasmṛti
KātySmṛ, 1, 130.1 adhikān śodhayed arthān nyūnāṃś ca pratipūrayet /
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 499.1 ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
Liṅgapurāṇa
LiPur, 1, 27, 8.2 dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ //
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
LiPur, 2, 22, 2.2 dvitīyena tathābhyukṣya tṛtīyena ca śodhayet //
LiPur, 2, 22, 3.1 caturthenaiva vibhajenmalamekena śodhayet /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Nāṭyaśāstra
NāṭŚ, 2, 29.2 asthikīlakapālāni tṛṇagulmāṃśca śodhayet //
Suśrutasaṃhitā
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Su, Cik., 1, 58.1 sarṣapasnehayuktena dhīmāṃstailena śodhayet /
Su, Cik., 1, 67.2 śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ //
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 19, 10.1 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 22, 22.1 śastreṇa dantavaidarbhe dantamūlāni śodhayet /
Su, Cik., 33, 43.1 virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet /
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Ka., 5, 23.1 saptame tvavapīḍena śirastīkṣṇena śodhayet /
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Utt., 18, 10.2 tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet //
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
Garuḍapurāṇa
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
Kṛṣiparāśara
KṛṣiPar, 1, 11.2 āḍhakaṃ salilasyāpi vṛṣṭijñānāya śodhayet //
KṛṣiPar, 1, 158.1 bījasya puṭikāṃ kṛtvā vidhānyaṃ tatra śodhayet /
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
Mātṛkābhedatantra
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 6, 38.2 pañcatattvaṃ samānīya śodhayec chāstravittamaḥ //
Rasamañjarī
RMañj, 3, 10.1 gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /
RMañj, 3, 69.2 vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RMañj, 5, 4.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
Rasaprakāśasudhākara
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 4, 26.1 anenaiva prakāreṇa śodhayedrajataṃ sadā /
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 5, 45.2 śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //
RPSudh, 5, 46.1 kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /
Rasaratnasamuccaya
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 3, 75.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RRS, 5, 39.1 śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
Rasaratnākara
RRĀ, R.kh., 3, 24.1 śākavṛkṣasya pakvāni phalānyādāya śodhayet /
RRĀ, R.kh., 7, 1.2 tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 5, 35.2 tāmratulyena nāgena śodhayeddhamanena ca //
RRĀ, V.kh., 6, 95.1 taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /
RRĀ, V.kh., 6, 95.2 śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //
RRĀ, V.kh., 7, 24.2 pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //
RRĀ, V.kh., 7, 55.2 tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //
RRĀ, V.kh., 12, 21.2 tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //
RRĀ, V.kh., 18, 147.1 kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /
Rasendracintāmaṇi
RCint, 6, 12.1 rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 8, 58.2 śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
Rasendrasārasaṃgraha
RSS, 1, 169.2 tāpasphoṭāṅgasaṅkocān kurute tena śodhayet //
RSS, 1, 248.2 mṛdbhasmalavaṇārdhama śodhayetpuṭayettataḥ //
RSS, 1, 357.2 maṇimuktāpravālāni yāmaikena ca śodhayet //
RSS, 1, 384.1 karañjayugmayor bījaṃ bhṛṅgarājena śodhayet /
Rasārṇava
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 4, 62.2 dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 102.2 sabhasmalavaṇā hema śodhayet puṭapākataḥ //
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 13, 12.2 dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 68.2 śodhayet tat prayatnena yāvannirmalatāṃ vrajet //
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 119.1 taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /
RArṇ, 15, 172.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
Tantrasāra
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
Tantrāloka
TĀ, 8, 235.2 jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ //
TĀ, 11, 84.2 anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet //
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
Ānandakanda
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 75.1 vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 16, 41.1 tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
ĀK, 1, 23, 593.2 dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 60.2 śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet //
ĀK, 1, 24, 111.2 taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 25, 64.1 dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 1, 106.1 mākṣikaṃ śodhayetprājño giridoṣanivṛttaye /
ĀK, 2, 2, 17.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 92.1 vajravat sarvaratnāni śodhayenmārayettathā /
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 6.0 tatastān śodhayedadha iti budhastadviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 8.0 tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 2, 21.1 khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ /
Bhāvaprakāśa
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
BhPr, 7, 3, 219.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
BhPr, 7, 3, 248.1 vajravat sarvaratnāni śodhayenmārayettathā /
Gheraṇḍasaṃhitā
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 2.2 navaratnāni caitāni śodhayenmārayedbhiṣak //
Haribhaktivilāsa
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 4, 72.2 tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet /
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
ParDhSmṛti, 10, 37.2 saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān //
ParDhSmṛti, 11, 27.2 brahmakūrcam ahorātraṃ śvapākam api śodhayet //
Rasasaṃketakalikā
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
Yogaratnākara
YRā, Dh., 47.2 rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak //
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //
YRā, Dh., 320.2 vajravat sarvaratnāni śodhayenmārayettathā //
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //