Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Mahābhārata
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
Rāmāyaṇa
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Saundarānanda
SaundĀ, 1, 48.1 vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
AHS, Kalpasiddhisthāna, 2, 44.1 pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 44.2 harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram //
BKŚS, 10, 84.2 vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram //
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.1 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
Kūrmapurāṇa
KūPur, 1, 27, 31.1 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
KūPur, 1, 29, 19.1 yena vibhrāntacittānāṃ yogināṃ karmiṇāmapi /
Liṅgapurāṇa
LiPur, 1, 21, 50.1 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca /
LiPur, 1, 39, 25.2 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ //
Matsyapurāṇa
MPur, 47, 150.2 vibhrāntāya mahāntāya arṇave durgamāya ca //
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
Saṃvitsiddhi
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
Suśrutasaṃhitā
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Garuḍapurāṇa
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
Kathāsaritsāgara
KSS, 3, 6, 210.1 vibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 237.1 tacchrutvātīva vibhrānto babhūva sa khageśvaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /