Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan / (1.2) Par.?
*pāṇḍavā bharatarṣabha / (1.3) Par.?
*manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ / (1.4) Par.?
*tatastāṃ rajanīṃ rājan / (1.5) Par.?
sarve cāsvasthamanaso babhūvuste mahārathāḥ // (1.6) Par.?
tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ / (2.1) Par.?
yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī // (2.2) Par.?
cirarātroṣitāḥ smeha brāhmaṇasya niveśane / (3.1) Par.?
ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira // (3.2) Par.?
yānīha ramaṇīyāni vanānyupavanāni ca / (4.1) Par.?
sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama // (4.2) Par.?
punar dṛṣṭāni tānyeva prīṇayanti na nastathā / (5.1) Par.?
bhaikṣaṃ ca na tathā vīra labhyate kurunandana // (5.2) Par.?
te vayaṃ sādhu pāñcālān gacchāma yadi manyase / (6.1) Par.?
apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati // (6.2) Par.?
subhikṣāścaiva pāñcālāḥ śrūyante śatrukarśana / (7.1) Par.?
yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ // (7.2) Par.?
ekatra ciravāso hi kṣamo na ca mato mama / (8.1) Par.?
te tatra sādhu gacchāmo yadi tvaṃ putra manyase // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam / (9.2) Par.?
anujāṃstu na jānāmi gaccheyur neti vā punaḥ // (9.3) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā / (10.2) Par.?
uvāca gamanaṃ te ca tathetyevābruvaṃstadā // (10.3) Par.?
tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha / (11.1) Par.?
pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ // (11.2) Par.?
Duration=0.097115993499756 secs.