Occurrences

Mahābhārata
Kāmasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
MBh, 1, 1, 214.17 kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan /
Kāmasūtra
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
Matsyapurāṇa
MPur, 16, 45.1 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 53.1 māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ /
Kathāsaritsāgara
KSS, 2, 2, 69.1 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 2.2, 1.0 punaratra granthe guṇādhikyaśataṃ ca varṇayannāhānye ityādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 174.3 tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ //
Sātvatatantra
SātT, 3, 39.2 avatārisvarūpaṃ me yathā varṇayato dvija //