Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 5, 64, 7.1 ucchantyām me yajatā devakṣatre ruśadgavi /
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 6, 65, 1.1 eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ /
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 81, 1.1 praty u adarśy āyaty ucchantī duhitā divaḥ /
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //